B 167-6 Kakṣapuṭa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 167/6
Title: Kakṣapuṭa
Dimensions: 24.5 x 8.5 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/23
Remarks:


Reel No. B 167-6 Inventory No. 27932

Title Kakṣapuṭa

Author Nāgārjuna

Subject Tantra (Āyurveda)

Language Newari

Text Features Āyurvedic and tantric methods to cure various dieses

Manuscript Details

Script Newari

Material paper

State incomplete, missing

Size 24.5 x 8.5 cm

Folios 128

Lines per Folio 6

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/23

Manuscript Features

Stamp Bhīmasamśera,

Excerpts

Beginning

❖ śrī 3 gaṇeśāya namaḥ || śrīgurunmūrttirjjayati ||

yaḥ śāṃtaḥ paramānvayaḥ paraśivaḥ kaṃkālakālānta(2)ko-

dhyānātītamanādinityanicayaḥ saṃkalpasaṃkocakaḥ |

ābhāsātarabhāsakaḥ samarasaḥ sarvvātmanāṃbo(3)dhakaḥ

soyaṃ sarvvamayo dadātu sarvvajagatāṃ vidyādisiddhyaṣṭakaṃ || 1 || (!)

yā nityā kulakeliśobhitavapuḥ pūrvvo(4)ditā jṛbhate

pūrṇābhāmṛtakūṇḍali paraparāṃ (!) mantrātmikā siddhidā |

mālāpustakadhāriṇī trinayanā kundenduva(5)rṇṇādi ca,

nityānandakulaprakāśajananīṃ vāgdevatām āśraye || 2 || (fol.1v1–5)

«Sub: colophon:»

iti śrīsiddhanāgjjunaviracite kakṣa(6)puṭe mṛ[ta]saṃjīvinīkālajñānaṃnāma ekonaviṃśatipaṭalaḥ || ||(fol.123r5–6)

End

digvātatithivedaiś ca pūrṇimā(5)yāṃ guror dine ||

malapañcayutaṃ kṣiptvā vāpikūpatadāgake |

pibanti tajjalaṃ ye tu te tu vaśyā bhavanti (6) vaiḥ (!) ||

navaṣaṭtithivedaiś ca darśasomadine kṛtaṃ ||

deyaṃ paṃcamalopetaṃ, bhojanaṃ sarvvavaśyakṛt ||

hastā– (fol. 128v4–6)

Microfilm Details

Reel No. B 167/6

Date of Filming 27-12-1971

Exposures 117

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 69, missing foll. 79–92,

Catalogued by MS/SG

Date 24-08-2005

Bibliography