B 167-6 Kakṣapuṭa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 167/6
Title: Kakṣapuṭa
Dimensions: 24.5 x 8.5 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/23
Remarks:
Reel No. B 167-6 Inventory No. 27932
Title Kakṣapuṭa
Author Nāgārjuna
Subject Tantra (Āyurveda)
Language Newari
Text Features Āyurvedic and tantric methods to cure various dieses
Manuscript Details
Script Newari
Material paper
State incomplete, missing
Size 24.5 x 8.5 cm
Folios 128
Lines per Folio 6
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/23
Manuscript Features
Stamp Bhīmasamśera,
Excerpts
Beginning
❖ śrī 3 gaṇeśāya namaḥ || śrīgurunmūrttirjjayati ||
yaḥ śāṃtaḥ paramānvayaḥ paraśivaḥ kaṃkālakālānta(2)ko-
dhyānātītamanādinityanicayaḥ saṃkalpasaṃkocakaḥ |
ābhāsātarabhāsakaḥ samarasaḥ sarvvātmanāṃbo(3)dhakaḥ
soyaṃ sarvvamayo dadātu sarvvajagatāṃ vidyādisiddhyaṣṭakaṃ || 1 || (!)
yā nityā kulakeliśobhitavapuḥ pūrvvo(4)ditā jṛbhate
pūrṇābhāmṛtakūṇḍali paraparāṃ (!) mantrātmikā siddhidā |
mālāpustakadhāriṇī trinayanā kundenduva(5)rṇṇādi ca,
nityānandakulaprakāśajananīṃ vāgdevatām āśraye || 2 || (fol.1v1–5)
«Sub: colophon:»
iti śrīsiddhanāgjjunaviracite kakṣa(6)puṭe mṛ[ta]saṃjīvinīkālajñānaṃnāma ekonaviṃśatipaṭalaḥ || ||(fol.123r5–6)
End
digvātatithivedaiś ca pūrṇimā(5)yāṃ guror dine ||
malapañcayutaṃ kṣiptvā vāpikūpatadāgake |
pibanti tajjalaṃ ye tu te tu vaśyā bhavanti (6) vaiḥ (!) ||
navaṣaṭtithivedaiś ca darśasomadine kṛtaṃ ||
deyaṃ paṃcamalopetaṃ, bhojanaṃ sarvvavaśyakṛt ||
hastā– (fol. 128v4–6)
Microfilm Details
Reel No. B 167/6
Date of Filming 27-12-1971
Exposures 117
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 69, missing foll. 79–92,
Catalogued by MS/SG
Date 24-08-2005
Bibliography